सुजाता

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुजाता, स्त्री, (सु + जन + क्तः ।) तुवरी । इति राजनिर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुजाता¦ स्त्री सु + जन--क्त।

१ तुवर्य्याम् राजनि॰

२ मनोज्ञे त्रि॰

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुजाता/ सु--जाता f. aluminous slate L.

सुजाता/ सु--जाता f. a kind of plant(= तुवरी) MW. Page1223,3

सुजाता/ सु--जाता f. N. of various women ( esp. of a daughter of उद्दालकand wife of कहोड) MBh. Pur. Lalit.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a ब्रह्मवादिनी. Br. II. ३३. १९.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


SUJĀTĀ : The daughter of the hermit Uddālaka. (See under Khagodara).


_______________________________
*7th word in left half of page 757 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=सुजाता&oldid=440226" इत्यस्माद् प्रतिप्राप्तम्