सुत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुतः, पुं, (सूयते स्मेति । सु + क्तः ।) पुत्त्रः । इत्यमरः । २ । ६ । २७ ॥ “सूयते सुतः कर्म्मणि क्तः । पुतो नरकभेदात् त्रायते इति पुत्त्रः । ‘पुन्नाम्नो नरकाद्यस्मात् पितरं त्रायते सुतः । तस्मात् पुत्त्र इति ख्यातः स्वयमेव स्वयम्भुवा ॥’ इति स्मृतिः ॥ किंवा पुनाति मातापितराविति त्रासुसिति त्रे निपातात् ह्रस्वत्वे पुत्त्रः । पुत्त्रो द्वितकारः एकतकारश्च ।” इत्यमरटीकायां भरतः ॥ * ॥ मातृपितृस्वभाववत्स्वभावे सुतकन्ये भवतः । यथा, -- “शीलं संभजते पुत्रो मातुस्तातस्य वै सुता । यथाशीला भवेन्माता तथाशीलो भवेत् सुतः ॥ यद्वर्णा वै भवेद्भू मिस्तद्वर्णं सलिलं भवेत् ॥ मातॄणां शीलदोषेण पितृशीलगुणेन च । विभिन्नास्तु प्रजाः सर्व्वा भवन्ति भवशीलि- नाम् ॥” इति वह्निपुराणे काश्यपीयवंशः ॥ पार्थिवः । इति मेदिनी ॥ * ॥ (उत्पन्ने, त्रि ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुत पुं।

पुत्रः

समानार्थक:आत्मज,तनय,सूनु,सुत,पुत्र,दायाद

2।6।27।2।4

तदा कौलटिनेयोऽस्याः कौलटेयोऽपि चात्मजः। आत्मजस्तनयः सूनुः सुतः पुत्रः स्त्रियां त्वमी॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

सुत पुं।

राजा

समानार्थक:राज्,राज्,पार्थिव,क्ष्माभृत्,नृप,भूप,महीक्षित्,स्वामिन्,सुत,भूभृत्,मूर्धाभिषिक्त,राजन्,हाल

3।3।60।2।2

यानपात्रे शिशौ पोतः प्रेतः प्राण्यन्तरे मृते। ग्रहभेदे ध्वजे केतुः पार्थिवे तनये सुतः॥

पत्नी : बद्धपट्टा_राज्ञी,राज्ञी,पट्टमहिषी,राजभार्या

स्वामी : चक्रवर्ती

सम्बन्धि2 : राज्ञः_रक्षिगणम्,सेवकः,चामरम्,राजासनम्,छत्रम्

वैशिष्ट्यवत् : राज्यगुणः,राजशक्तिः,राज्ञां_छत्रचामरादिव्यापारः,चामरम्,राजासनम्,छत्रम्,नृपच्छत्रम्

जन्य : राजपुत्री,राज्ञः_बाला

सेवक : राजगृहम्,राजगृहसामान्यम्,राज्ञां_स्त्रीगृहम्,मन्त्री,धर्माध्यक्षः,न्यायाधीशः,द्वारपालकः,राज्ञः_रक्षिगणम्,अधिकारी,एकग्रामाधिकारी,बहुग्रामाधिकृतः,सुवर्णाधिकृतः,रूप्याधिकृतः,अन्तःपुराधिकृतः,अन्तःपुरस्य_रक्षाधिकारी,अन्तःपुरचारिणनपुंसकाः,सेवकः,चारपुरुषः,ज्यौतिषिकः,लेखकः,दूतः,राज्याङ्गाः,चामरम्,राजासनम्,सुवर्णकृतराजासनम्,छत्रम्,हस्तिपकः,सारथिः,रथारूढयोद्धा,योद्धा,सेनारक्षकः,सहस्रभटनेता,सेनानियन्तः,सैन्याधिपतिः,राजादिस्तुतिपाठकः

 : सम्राट्, स्वदेशाव्यवहितदेशराजा, शत्रुराज्याव्यवहितराजा, शत्रुमित्राभ्यां_परतरः_राजा, पृष्ठतो_वर्तमानः_राजा

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुत¦ पुंस्त्री॰ सु--क्त।

१ पुत्रे

२ तनयायां स्त्री अमरः। सा च

३ दुरालभायां शब्दच॰

४ उत्पन्ने

५ सम्बद्धे

६ निष्पीडितेच त्रि॰

७ पार्थिवे पु॰ मदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुत¦ m. (-तः)
1. A son.
2. A prince. f. (-ता)
1. A daughter.
2. A plant, (Hedysarum alhagi.) f. (-ता) Adj.
1. Poured out.
2. Extracted.
3. Begotten, brought forth. E. षु to bear or bring forth, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुत [suta], p. p.

Poured out.

Extracted or expressed (as Soma juice); सुतेन सोमेन विमिश्रतोयाम् Mb.3.12.32.

Begotten, produced, brought forth.

तः A son.

A child, offspring.

A king.

Expressed Soma juice; अहरहर्ह सुतः प्रसुतो भवति Bṛi. Up.2.1.3.

The Soma sacrifice; दर्शश्च पूर्णमासश्च चातुर्मास्यं पशुः सुतः Bhāg. 7.15.48. -तः, -तम् A Soma libation. -Comp. -अर्थिन्a. desirous of progeny; मध्यमं तु ततः पिण्डमद्यात् सम्यवस्तुता- र्थिनी Ms.3.262. -आत्मजः a grandson. (-जा) a granddaughter. -उत्पत्तिः f. birth of a son; शौनकस्य सुतोत्पत्त्या (पतति) Ms.3.16. -निर्विशेषम् ind. not differently from a son, just like a son; संवर्धितानां सुतनिर्विशेषम् R.5.6.-वत्सलः an affectionate father. -वस्करा the mother of seven children. -श्रेणी Salvinia Cucullata (Mar. बृहद्दंती, उंदीरकानी &c.). -स्नेहः paternal affection.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुत mfn. impelled , urged S3Br.

सुत mfn. allowed , authorized ib.

सुत mfn. pressed out , extracted

सुत m. (sg. and pl. , once n. in ChUp. v , 12 ,1 ) the expressed सोमjuice , a सोमlibation RV. AV. S3Br. ChUp. BhP.

सुत mfn. begotten , brought forth

सुत m. ( ifc. f( आ). )a son , child , offspring( सुतौdu. = " son and daughter ") Mn. MBh. etc.

सुत m. a king L.

सुत m. N. of the 5th astrological house VarBr2S.

सुत m. N. of a son of the 10th मनुHariv.

"https://sa.wiktionary.org/w/index.php?title=सुत&oldid=505649" इत्यस्माद् प्रतिप्राप्तम्