सुतश्रेणी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुतश्रेणी, स्त्री, (सुता उत्पन्ना श्रेण्यो यस्याः । एकत्र बहुजातत्वात् तथात्वम् । मूषिक- पर्णो । इत्यमरः । २ । ४ । ८८ ॥ उन्दुरविलोया इति हिन्दी भाषा । तत्पर्य्यायः । द्रवन्ती २ न्यग्रोधी ३ मूपिकाह्वया ४ चित्रा ५ मूषक- मारी ६ प्रत्यक्श्रेणी ७ शम्बरी ८ । अस्या गुणाः । चक्षुष्यत्यम् । कटुत्वम् । आखुविषव्रण- दोषनेत्रामयनाशित्वञ्च । इति राजनिर्घण्टः ॥ पुस्तकान्तरे श्रुतश्रेणीति च पाठः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुतश्रेणी स्त्री।

मूषिकपर्णी

समानार्थक:चित्रा,उपचित्रा,न्यग्रोधी,द्रवन्ती,शम्बरी,वृषा,प्रत्यक्श्रेणी,सुतश्रेणी,रण्डा,मूषिकपर्णी

2।4।88।1।2

प्रत्यक्श्रेणी सुतश्रेणी रण्डा मूषिकपर्ण्यपि। अपामार्गः शैखरिको धामार्गवमयूरकौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुतश्रेणी¦ स्त्री सुता निष्पीडिता श्रेणीव।

१ मूषकपर्ण्याम्अमरः

६ त॰।

२ पुत्रपङ्क्तौ च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुतश्रेणी¦ f. (-णी) A plant, (Salvinia cucullata.) E. सुत offspring, श्रेणी a line.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुतश्रेणी/ सुत--श्रेणी f. the plant Salvinia Cucullata L.

"https://sa.wiktionary.org/w/index.php?title=सुतश्रेणी&oldid=233486" इत्यस्माद् प्रतिप्राप्तम्