सुति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुति¦ f. (-तिः) Extraction of the Soma juice.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुतिः [sutiḥ], f. Extraction of Soma juice.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुति (prob.) in कुरु-and पृत्-स्(qq.vv.)

सुति f. extracting or pouring out (in सोमस्See. )

सुति See. सु-षुति.

सुति सुती, सुतीय, सुत्यetc. See. under 3. सु, 4. सु, p.1219 , cols. 2 , 3.

"https://sa.wiktionary.org/w/index.php?title=सुति&oldid=233581" इत्यस्माद् प्रतिप्राप्तम्