सुतिन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुती, [न्] त्रि, (सुतमस्यास्तौति । इनिः ।) सुत- विशिष्टः । यथा, हितोपदेशे । “गुणिगणगणनारम्भे न पतति कठिनी ससम्भ्रमात् यस्य । तेनाम्बा यदि सुतिनी वद बन्ध्या कीदृशी भवति ॥”

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुतिन्¦ m. (-ती) A father, one who has a son. f. (-नी) A mother, the mother of a son. E. सुत, and इनि aff., fem. form.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुतिन् [sutin], a. (-नी f.) Having a child or children. -m. A father.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुतिन् mfn. having a son or sons( इनीf. " a mother ") Hit.

"https://sa.wiktionary.org/w/index.php?title=सुतिन्&oldid=505655" इत्यस्माद् प्रतिप्राप्तम्