सुतीक्ष्ण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुतीक्ष्णः, पुं, (सुष्ठु तीक्ष्णः ।) शोभाञ्जनः । इति जटाधरः ॥ श्वेतशिग्रुः । इति राजनिर्घण्टः ॥ मुनिविशेषः । यथा, भट्टौ ४ सर्गे । “पुरो रामस्य जुहवाञ्चकार ज्वलने वपुः । शरभङ्गः प्रदिश्यारात् सुतीक्ष्णमुनिकेतनम् ॥” अतिशयखरे, त्रि ॥ (यथा, ऋतुसंहारे । ६ । २८ “समदमधुकराणां कोकिलानानाञ्च नादैः कुसुमितसहकारैः कर्णिकारैश्च रम्यैः । इषुभिरिव सुतीक्ष्णै र्मानसं मानिनीनां तुदति कुसुमबाणो मन्मथोद्दीपनाय ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुतीक्ष्ण¦ पु॰ प्रा॰ स॰।

१ शोभाञ्जनवृक्षे जटा॰।

२ श्वेतशोभाञ्जनेराजनि॰।

३ मुनिभेदे च
“सुतीक्ष्णमुनिकेतनम्” भट्टिः।

४ अत्युग्रे त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुतीक्ष्ण¦ mfn. (-क्ष्णः-क्ष्णा-क्ष्णं)
1. Verp sharp.
2. Very pungent.
3. Acutely painful. m. (-क्ष्णः) A tree, (Hypernathera morunga.) E. सु exceed- ingly, and तीक्ष्ण sharp, &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुतीक्ष्ण/ सु--तीक्ष्ण mfn. very sharp or pungent , acutely painful(746419 अम्ind. " excessively ") MBh. R. etc.

सुतीक्ष्ण/ सु--तीक्ष्ण m. Moringa Pterygosperma L.

सुतीक्ष्ण/ सु--तीक्ष्ण m. N. of a मुनि(brother of अगस्त्य) R. Bhat2t2.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


SUTĪKṢṆA : A hermit. While Śrī Rāma and Lakṣmaṇa were living in the forest with Sītā, they visited the hermi- of hermits such as Śarabhaṅga, Sutīkṣṇa and others. Once Indra came to the hermitage of Sutīkṣṇa and invited him to the world of gods. It was at this time that Śrī Rāma came to the hermitage with Sītā and Lakṣmaṇa. When they were nearing the hermitage, Indra said “I shall see Rāma later when he has complet- ed his great task.” Saying thus Indra went away from the hermitage. Śrī Rāma and his wife and brother asked the hermit, where in the forest, they were to live. The hermit told them that they could live in that her- mitage itself.

This hermit was the brother and disciple of Agastya. Once Sutīkṣṇa changed a wicked and cruel man named Duṣpaṇya to a good and righteous man by sprin- kling holy water of Gaṅgā on him. (See under Duṣ- paṇya). (Vālmīki Rāmāyaṇa, Araṇya Kāṇḍa, Sarga 7).


_______________________________
*7th word in left half of page 775 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=सुतीक्ष्ण&oldid=505656" इत्यस्माद् प्रतिप्राप्तम्