सुदत्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुदत्त¦ mfn. (-त्तः-त्ता-त्तं) Well or properly given. E. सु, and दत्त given.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुदत्त/ सु--दत्त mfn. well or properly given(See. सूत्त) , Ka1r. on Pa1n2. 7-4 , 47

सुदत्त/ सु--दत्त m. N. of a son of शत-धन्वन्( v.l. सु-दान्त) Hariv.

सुदत्त/ सु--दत्त m. of the rich householder अनाथ-पिण्ड-दLalit. MWB. 407

सुदत्त/ सु--दत्त m. of a village (also -ग्राम) Uttamac.

"https://sa.wiktionary.org/w/index.php?title=सुदत्त&oldid=233816" इत्यस्माद् प्रतिप्राप्तम्