सुदुर्लभ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुदुर्लभ¦ mfn. (-भः-भा-भं) Difficult to be attained, unattainable, impracti- cable. E. सु very, दुर्लभ difficult.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुदुर्लभ/ सु--दुर्लभ mfn. very difficult to be attained , very scarce or rare MBh. R. etc.

सुदुर्लभ/ सु--दुर्लभ mfn. very difficult to or to be( inf. ) MBh.

"https://sa.wiktionary.org/w/index.php?title=सुदुर्लभ&oldid=234210" इत्यस्माद् प्रतिप्राप्तम्