सुदूर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुदूर वि।

अत्यन्तदूरम्

समानार्थक:दवीयस्,दविष्ठ,सुदूर

3।1।69।1।3

दवीयश्च दविष्ठं च सुदूरं दीर्घमायतम्. वर्तुलं निस्तलं वृत्तं बन्धुरं तून्नतानतम्.।

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुदूर¦ त्रि॰ प्रा॰ स॰। अतिदूरे अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुदूर¦ mfn. (-रः-रा-रं) Very distant. E. सु very, and दूर remote.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुदूर/ सु--दूर mfn. very remote or distant( -दूरात्, " from afar " ; -दूरात् सुदूरे, " very far away ") Mun2d2Up.

"https://sa.wiktionary.org/w/index.php?title=सुदूर&oldid=234279" इत्यस्माद् प्रतिप्राप्तम्