सुदृढ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुदृढम्, क्ली, (सुष्ठु दृढम् ।) गाढम । तद्वति, त्रि । इति शब्दरत्नावली ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुदृढ¦ mfn. (-ढः-ढा-ढं) Solid, firm. n. Adv. (-ढं) Very hard or firm. E. सु very, and दृढ hard.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुदृढ/ सु--दृढ mfn. ( सु-)very firm or hard or strong AV.

सुदृढ/ सु--दृढ mfn. very tenacious (as memory) Ka1m.

सुदृढ/ सु--दृढ mfn. well secured or locked , Kr2ishn2aj.

"https://sa.wiktionary.org/w/index.php?title=सुदृढ&oldid=234285" इत्यस्माद् प्रतिप्राप्तम्