सुदृश्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुदृक्, [श्] त्रि, (सुष्ठु दृक् नेत्रं यस्य ।) सुन्दर- चक्षुर्युक्तः । यथा, श्रीभागवते । १० । ३० । २७ । “भीता सुदृक् पिधायास्यं भेजे भीतिविड- म्बनम् ॥” “सुदृक् सुनयनं आस्यं पिधाय । सुदृक् वरा- क्षीति वा । भीतिविडम्बनं भयानुकरणम् ।” इति श्रीधरस्वामी ॥ शोभनचक्षुषि, क्ली ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुदृश्¦ mfn. (-दृक्) Having handsome eyes. f. (-दृक्) A pretty woman. E. सु excellent, and दृश् sight.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुदृश्/ सु--दृश् mf(Ved. -दृशी)n. keen-sighted RV. Ka1m.

सुदृश्/ सु--दृश् mf(Ved. -दृशी)n. well-looking , handsome RV.

सुदृश्/ सु--दृश् mf(Ved. -दृशी)n. having beautiful eyes(746734 दृक्f. " a pretty woman ") Ka1v. Pur.

सुदृश्/ सु--दृश् m. pl. (with Buddhists) a partic. class of gods Lalit.

"https://sa.wiktionary.org/w/index.php?title=सुदृश्&oldid=505663" इत्यस्माद् प्रतिप्राप्तम्