सुधा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुधा, स्त्री, (सुखेन धीयते पीयते इति । धेट पाने + “आतश्चोपसर्गे ।” ३ । ३ । १०६ । इत्यङ् । टाप् ।) अमृतम् । इत्यमरः । १ । १ । ५१ ॥ (यथा, रामायणे । २ । ६१ । १३ । “न पश्चात्तेऽपि मन्यन्तेसुधामपि सुरोपमाः ॥” लेपनम् । (यथा, माघे । १२ । ६२ । “सेनासुधाक्षालितसौधसम्पदां पुरां बहूनां परभागमाप सा ॥”) मूर्व्वी । स्नुंही । (यथा, -- “सेहुण्डः सिंहतुण्डः स्याद्वज्री वज्रद्रुमोऽपि च सुधा समन्तदुग्धा च स्नु क्स्त्रियां स्यात् स्नुही गुडा ॥” इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥) गङ्गा । इष्टका । इति मेदिनी ॥ विद्युत् । रसः तोयम् । (यथा, -- “रसायनमिवर्षीणां देवनामामृतं यथा । सुधेवोत्तमनागानां भैषज्यमिदमस्तु ते ॥” इति सुश्रुते सूत्रस्थाने ४३ अध्यायः ॥) धात्री । इति नानार्थध्वनिमञ्जरी ॥ हरितकी मधु । इति शब्दचन्द्रिका ॥ शालपर्णी । इति राजनिर्घण्टः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुधा स्त्री।

अमृतम्

समानार्थक:पीयूष,अमृत,सुधा

1।1।48।2।5

व्योमयानं विमानोऽस्त्री नारदाद्याः सुरर्षयः। स्यात्सुधर्मा देवसभा पीयूषममृतं सुधा॥

सम्बन्धि1 : देवः

पदार्थ-विभागः : खाद्यम्,पानीयम्,अलौकिकपानीयम्

सुधा स्त्री।

लेपः

समानार्थक:सुधा

3।3।102।1।2

वधूर्जाया स्नुषा स्त्री च सुधा लेपोऽमृतं स्नुही। सन्धा प्रतिज्ञा मर्यादा श्रद्धासम्प्रत्ययः स्पृहा॥

पदार्थ-विभागः : , द्रव्यम्

सुधा स्त्री।

सीहुण्डः

समानार्थक:सीहुण्ड,वज्रद्रु,स्नुक्,स्नुही,गुडा,समन्तदुग्धा,सुधा

3।3।102।1।2

वधूर्जाया स्नुषा स्त्री च सुधा लेपोऽमृतं स्नुही। सन्धा प्रतिज्ञा मर्यादा श्रद्धासम्प्रत्ययः स्पृहा॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुधा¦ स्त्री सुष्ठु धीयते पीयते अर्प्यते या धे धा--वा क।

१ अमृते अमरः

२ लेपनद्रव्ये (कणीचुन)

३ मूर्वायाम्[Page5313-a+ 38]

४ स्नु ह्यां

५ गङ्गायाम्

६ इष्टकायां मेदि॰

७ विद्युति

८ रसे

९ जले

१० धात्र्याम् नानार्थको॰

११ हरीतक्याम्

१२ मधुनिशब्दच॰

१३ शालपर्ण्याञ्च राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुधा¦ f. (-धा)
1. Nectar, the beverage of immortality and sustenance of the gods.
2. The nectar or honey of flowers.
3. Juice.
4. Plaster, mortar.
5. A brick.
6. The Ganges.
7. Water.
8. Lightning.
9. The milk-hedge plant, (Euphorbia antiquorum, &c.)
10. A plant, (Aletris Hyacinthoides.)
11. Emblic myrobalan.
12. Yellow myro- balan. E. सु pleasure, धे to drink, or धा the have, to support, (life,) अङ् and टाप् affs.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुधा [sudhā], [सुष्ठु धीयते, पीयते धे-धा वा क Tv.]

The beverage of the gods, nectar, ambrosia; निपीय यस्य क्षितिरक्षणः कथां तथाद्रियन्ते न बुधाः सुधामपि N.1.1.

The nectar or honey of flowers.

Juice.

Water.

N. of the Ganges.

White-wash, plaster, mortar; कैलासगिरिणेव सुधासितेन प्राकारेण परिगता K.; कालान्तरश्यामसुधेषु नक्तम् R.16. 18.

A brick.

Lightning.

The milk-hedge plant.

Emblic myrobalan.

Yellow myrobalan.

Comp. अंशुः the moon.

camphor. ˚रत्नम् a pearl.-अङ्गः, -आकारः, -आधारः, -आवासः the moon. -उद्भवः N. of Dhanvantari. -कण्ठः the cuckoo. -कारः the plasterer, white-washer; सूपकाराः सुधाकारा वंशचर्मकृतस्तथा (प्रतस्थिरे) Rām.2.8.3. -क्षालित a. white-washed.-जीविन् m. a plasterer, bricklayer.

द्रवः a nectarlike fluid.

white-wash, plaster. -धवलित a. plastered, white-washed.

निधिः the moon.

camphor. -पाणिः an epithet of Dhanvantari, the physician of the gods.-भवनम् a stuccoed house. -भित्तिः f.

a plastered wall.

a brick-wall.

the fifth Muhūrta or hour afternoon.-भुज् m. a god, deity. -भूबिम्बम् the lunar orb; अस्या मुखेन्दावधरः सुधाभूबिम्बस्य युक्तः प्रतिबिम्ब एषः N.7.38.

भृतिः the moon.

a sacrifice, an oblation.

मयम् a brick or stone building.

a royal palace.

मोदकः camphor.

a kind of sugar; L. D. B.

bamboo manna. ˚जः a kind of sugar prepared from it.-योनिः the moon. -वर्षः a shower of nectar. -वर्षिन् m.

an epithet of Brahman.

the moon.

वासः the moon.

camphor. -वासा a kind of cucumber. -शर्करः a lime-stone. -सित a.

white as mortar.

bright as nectar.

bound by nectar; जगतीशरणे युक्तो हरिकान्तः सुधासितः Ki.15.45 (where it has senses 1 and 2 also).

सूतिः the moon.

a sacrifice.

a lotus. -स्यन्दिन् a. ambrosial, flowing with nectar; नेतुं वाञ्छति यः खलान् पथि सतां सूक्तैः सुधास्यन्दिभिः Bh.2.6. -स्रवा uvula or soft palate. -हरः, -हृत् an epithet of Garuḍa; see गरुड.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुधा/ सु--धा f. (1. धा; for 2. सु-धाetc. See. s.v. )welfare , ease , comfort AV. AitBr.

सुधा/ सु-धा f. (fr. 5. सु-धे; for 1. सु-धा, " welfare " See. col. 2) " good drink " , the beverage of the gods , nectar(See. 2. धातु, p.514) MBh. Ka1v. etc.

सुधा/ सु-धा f. the nectar or honey of flowers L.

सुधा/ सु-धा f. juice , water L.

सुधा/ सु-धा f. milk (also pl. ) VarBr2S. Pan5car.

सुधा/ सु-धा f. white wash , plaster , mortar , cement MBh. R. etc.

सुधा/ सु-धा f. a brick L.

सुधा/ सु-धा f. lightning L.

सुधा/ सु-धा f. the earth Gal.

सुधा/ सु-धा f. Euphorbia Antiquorum or another species Car.

सुधा/ सु-धा f. Sanseviera Roxburghiana L.

सुधा/ सु-धा f. Glycine Debilis L.

सुधा/ सु-धा f. Emblica or yellow Myrobalan L.

सुधा/ सु-धा f. a kind of metre Ked.

सुधा/ सु-धा f. N. of the , wife of a रुद्रBhP.

सुधा/ सु-धा f. of the Ganges L.

सुधा/ सु-धा f. N. of various works.

"https://sa.wiktionary.org/w/index.php?title=सुधा&oldid=505665" इत्यस्माद् प्रतिप्राप्तम्