सुधाकर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुधाकरः, पुं, (सुधायुक्ताः करा यस्य ।) चन्द्रः । इति शब्दरत्नावली ॥ (यथा, आर्य्यासप्तशत्याम् ११९ । “उल्लसिति लाञ्छनोऽयं ज्योत्स्नावर्षी सुधाकरः स्फू रति । आसक्तकृष्णचरणः शकट इव प्रकटितक्षीरः ॥”

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुधाकर¦ m. (-रः) The moon. E. सुधा nectar, आकर a mine.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुधाकर/ सु- m. a mine or receptacle of -nnectar Naish.

सुधाकर/ सु- m. the moon ib. (746909.1 -ताf. Caurap. )

सुधाकर/ सु- m. N. of various works. and authors.

"https://sa.wiktionary.org/w/index.php?title=सुधाकर&oldid=505667" इत्यस्माद् प्रतिप्राप्तम्