सुधानिधि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुधानिधिः, पुं, (सुधाया निधिः ।) चन्द्रः । इति शब्दरत्नावली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुधानिधि¦ पु॰ सुधा निधीयतेऽत्र नि + धा--आधारे कि

६ त॰।

१ चन्द्रे शब्दर॰

२ कर्पूरे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुधानिधि¦ m. (-धिः)
1. The moon.
2. Camphor. E. सुधा nectar, and निधि a receptacle.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुधानिधि/ सु-धा--निधि m. = सुधा-धारL.

सुधानिधि/ सु-धा--निधि m. N. of various works.

"https://sa.wiktionary.org/w/index.php?title=सुधानिधि&oldid=505668" इत्यस्माद् प्रतिप्राप्तम्