सामग्री पर जाएँ

सुधापाणि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुधापाणिः, पुं, (सुधा पाणो यस्य ।) धन्वन्तरिः । इति केचित् ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुधापाणि¦ m. (-णिः) The divine physician, DHANWANTARI. E. सुधा nectar, पाणि hand, bearing in his hands the beverage of immortality.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुधापाणि/ सु-धा--पाणि m. " bearing -nnectar in his hands " , N. of धन्वन्तरि(See. ) L.

"https://sa.wiktionary.org/w/index.php?title=सुधापाणि&oldid=505669" इत्यस्माद् प्रतिप्राप्तम्