सामग्री पर जाएँ

सुधाभृति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुधाभृतिः, पुं, (सुधाया भृतिर्यस्मात् ।) चन्द्रः । यज्ञः । इति मुद्राङ्कितमेदिनी ॥ हस्ताक्षर- मेदिन्यां सुधासूतिरिति पाठः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुधाभृ(सू)ति¦ पु॰ सुधा भ्रियते पुष्यते सूयते वाऽनेन भृ-सू--वा क्तिच्।

१ यज्ञे

२ चन्द्रे मेदि॰

३ कर्पूरे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुधाभृति¦ m. (-तिः)
1. Sacrifice, oblation.
2. The moon. E. सुधा nectar, and भृति cherishing; also सुधासूति |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुधाभृति/ सु-धा--भृति f. " -nnectar-bearing " , the moon L.

सुधाभृति/ सु-धा--भृति f. sacrifice( v.l. -सूति) L.

"https://sa.wiktionary.org/w/index.php?title=सुधाभृति&oldid=234588" इत्यस्माद् प्रतिप्राप्तम्