सामग्री पर जाएँ

सुधासूति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुधासूतिः, पु, (सुधायाः सूतिरुत्पत्तिर्यत्र ।) यज्ञः । चन्द्रः । पद्मम् । इति शब्दरत्नावली ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुधासूति¦ m. (-तिः)
1. The moon.
2. Sacrifice, oblation.
3. A lotus. E. सुधा nectar, सूति birth, production.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुधासूति/ सु-धा--सूति f. " producing -nnectar " , the moon Ra1jat.

सुधासूति/ सु-धा--सूति f. sacrifice , oblation L.

सुधासूति/ सु-धा--सूति f. a lotus flower L.

"https://sa.wiktionary.org/w/index.php?title=सुधासूति&oldid=234718" इत्यस्माद् प्रतिप्राप्तम्