सुधी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुधीः, पुं, (सु शोभना धीर्यस्य ।) पण्डितः । इत्यमरः । २ । ७ । ५ ॥

सुधीः, स्त्री, (शोभना धीः ।) सुन्दरबुद्धिः । सुष्ठुधीः । इति मुग्धबोधव्याकरणम् ॥ शोभना धीर्यस्य ।) शोभनबुद्धियुक्ते, त्रि ॥ (यथा, भट्टिः । १२ । ६ । “मात्रातिमात्रं शुभयैव बुद्ध्या चिरं सुधीरभ्यधिकं समाधात् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुधी पुं।

विद्वान्

समानार्थक:भाव,विद्वस्,विपश्चित्,दोषज्ञ,सत्,सुधी,कोविद,बुध,धीर,मनीषिन्,ज्ञ,प्राज्ञ,सङ्ख्यावत्,पण्डित,कवि,धीमत्,सूरिन्,कृतिन्,कृष्टि,लब्धवर्ण,विचक्षण,दूरदर्शिन्,दीर्घदर्शिन्,व्यक्त,विशारद,वृद्धि

2।7।5।1।5

विद्वान्विपश्चिद्दोषज्ञः सन्सुधीः कोविदो बुधः। धीरो मनीषी ज्ञः प्राज्ञः संख्यावान्पण्डितः कविः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुधी¦ पु॰ सुंष्ठु धीर्यस्य।

१ पण्डिते। सुष्ठु धीः प्रा॰ स॰।

२ सुन्दरबुद्धौ स्त्री। सुष्ठु ध्यायति सु + ध्यै क्विप् नि॰।

३ सुबुद्धियुक्ते त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुधी¦ m. (-धीः)
1. A Pan4d4it, a learned man or teacher.
2. An intelligent person. E. सु well, ध्यै to think, aff. क्विप् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुधी/ सु--धी f. good sense or understanding , intelligence Subh.

सुधी/ सु--धी mfn. ( nom. ईस्, इ)having a good understanding , wise , clever , sensible R. Katha1s. etc.

सुधी/ सु--धी mfn. religious , pious RV.

सुधी/ सु--धी m. a wise or learned man , Pandit , teacher L.

सुधी/ सु-धी etc. See. p. 1225 , col. 3.

"https://sa.wiktionary.org/w/index.php?title=सुधी&oldid=234764" इत्यस्माद् प्रतिप्राप्तम्