सुनार

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुनारः, पुं, (सुष्ठु नालमस्य । लस्य रः ।) शुनीस्तन्यम् । सर्पाण्डः । कलविङ्कः । इति मेदिन्मे ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुनार¦ पु॰ सुष्ठु नालमस्य लस्य रः।

१ सर्पाण्डे शुनीस्तन्ये

३ कलविङ्गे खगे पुंस्त्री॰ मेदि॰ स्त्रियां ङीष्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुनार¦ m. (-रः)
1. The udder of a bitch.
2. The egg of a snake.
3. A sparrow.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुनारः [sunārḥ], 1 The udder of a bitch.

The egg of a snake.

A sparrow.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुनार m. the milk of a female dog L.

सुनार m. the egg of a snake L.

सुनार m. a sparrow L.

"https://sa.wiktionary.org/w/index.php?title=सुनार&oldid=234978" इत्यस्माद् प्रतिप्राप्तम्