सुनितम्बिनी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुनितम्बिनी/ सु--नितम्बिनी f. having beautiful hips or buttocks , ? S3ukas.

"https://sa.wiktionary.org/w/index.php?title=सुनितम्बिनी&oldid=235032" इत्यस्माद् प्रतिप्राप्तम्