सुनिश्चित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुनिश्चितः, पुं, (सुष्ठु निश्चितं निश्चयो यस्य ।) बुद्धविशेषः । इति त्रिकाण्डशेषः ॥

सुनिश्चितः, त्रि, (सुष्ठु निश्चितः ।) सुन्दरनिश्चय- विषयीभूतः । इति हलायुधः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुनिश्चित¦ mfn. (-तः-ता-तं)
1. Ascertained, determined.
2. Commended, approved. m. (-तः) A deified sage, according to the Jainas or Baud'dhas. E. सु well, thoroughly, and निश्चित ascertained.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुनिश्चित/ सु--निश्चित mfn. firmly resolved R.

सुनिश्चित/ सु--निश्चित mfn. well ascertained or determined or fixed or settled(747142 अम्ind. " most assuredly ") Ka1v. Hit.

सुनिश्चित/ सु--निश्चित m. a बुद्धL.

"https://sa.wiktionary.org/w/index.php?title=सुनिश्चित&oldid=235126" इत्यस्माद् प्रतिप्राप्तम्