सुनीत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुनीत¦ mfn. (-तः-ता-तं)
1. Well-behaved.
2. Politic. n. (-तं)
1. Good conduct.
2. Policy, prudence. E. सु well, णी to guide, क्त aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुनीत/ सु--नीत mfn. well led or guided MBh.

सुनीत/ सु--नीत mfn. well managed or executed ib.

सुनीत/ सु--नीत mfn. well prepared (as a path) ib.

सुनीत/ सु--नीत mfn. well-conducted MBh.

सुनीत/ सु--नीत m. N. of a king (son of सु-बल) VP.

सुनीत/ सु--नीत n. good or wise conduct , wisdom , prudence MBh. R. etc.

"https://sa.wiktionary.org/w/index.php?title=सुनीत&oldid=505673" इत्यस्माद् प्रतिप्राप्तम्