सुनीति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुनीतिः, स्त्री, (शोभना नीतिः ।) शोभनतनयः । ध्रुवमाता । इति मेदिनी ॥ सा तुउत्तानपादस्य राज्ञोऽप्रेयसी पत्नी । यथा, भागवते । ४ । ८ । ८ । “जाये उत्तानपादस्य सुनीतिः सुरुचिस्तयोः । सुरुचिः प्रेयसी पत्युर्नेतरा यत्सुतो ध्रुवः ॥”) शोभननीतिविशिष्टे, त्रि ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुनीति¦ स्त्री सुष्ठु नीतिः यस्याः। उत्तानपादस्य पत्नोभेदे

१ ध्रुवमातरि।

२ सुन्दरनीतियुक्ते त्रि॰। प्रा॰ स॰।

३ शोभनाथां नीतौ स्त्री।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुनीति¦ f. (-तिः)
1. Propriety of behaviour, good manners.
2. Good policy.
3. The mother of DHRUVA. E. सु good, नीति morals or manners.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुनीति/ सु--नीति mfn. (or सु-)guiding well RV. Kaus3.

सुनीति/ सु--नीति mfn. well-conducted MW.

सुनीति/ सु--नीति m. N. of शिवS3ivag.

सुनीति/ सु--नीति m. of a son of विदूरथMa1rkP.

सुनीति/ सु--नीति f. good conduct or behaviour , good policy , wisdom , discretion RV. etc.

सुनीति/ सु--नीति f. N. of the mother of ध्रुव(wife of उत्तानपाद) BhP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a queen of उत्तानपाद and mother of Dhruva. Not loved by her husband she was banished; wel- comed Dhruva returning after tapas, and embraced him with affection; went to heaven in front of Dhruva; फलकम्:F1:  भा. IV. 8. 8 & ६५; 9. ४१, ४९-50; १२. ३२-33; Vi. I. ११. 3.फलकम्:/F lament of, at her child's severe penance; फलकम्:F2:  Ib. I. १२. १४-21.फलकम्:/F attained the status of तारक. फलकम्:F3:  Ib. I. १२. ९४.फलकम्:/F
(II)--a son of Sutala and father of Satyajit. Vi. IV. २३. 9-१०.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


SUNĪTI : Mother of Dhruva. Svāyambhuva Manu had two sons called Priyavrata and Uttānapāda; the latter wedded two wives named Suruci and Sunīti. Suruci's son is called Uttama and Sunīti's son Dhruva. The father had not much love for Sunīti and Dhruva. (See under Uttānapāda).


_______________________________
*2nd word in left half of page 766 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=सुनीति&oldid=440322" इत्यस्माद् प्रतिप्राप्तम्