सुनीथ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुनीथः, त्रि, (सुष्ठु नयति धर्म्ममिति । सु + नी + “हनिकुषिनीरमिकाशिभ्यः कथन् ।” उणा० २ । २ । इति क्थन् ।) धर्म्मशीलकः । इत्यु- णादिकोषः ॥ पुं, ब्राह्मणः । इति संक्षिप्तसारो- णादिवृत्तिः ॥ (चन्द्रवंशीयालर्कराजपौत्त्रः । यथा, भागवते । ९ । १७ । ८ । “अलर्कात् सन्ततिस्तस्मात् मुनीथोऽथ निके- तनः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुनीथ¦ त्रि॰ सु + नी--थक्।

१ धर्मशीले उणादिको॰

२ विप्रे संक्षिप्त॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुनीथ¦ mfn. (-थः-था-थं) Virtuous, moral, good, of proper disposition or conduct. m. (-थः) A Bra4hmana. सु well, नी to obtain, aff. थक् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुनीथ [sunītha], a. [सुनी-क्थन् Uṇ.2.2] Of prudent bahaviour, moral, good.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुनीथ/ सु--नीथ mfn. giving or enjoying good guidance RV.

सुनीथ/ सु--नीथ mfn. well-conducted , righteous , moral , good Un2. ii , 2 Sch.

सुनीथ/ सु--नीथ m. a partic. verse MBh.

सुनीथ/ सु--नीथ m. a Brahman L.

सुनीथ/ सु--नीथ m. N. of a man RV. v , 79 , 2

सुनीथ/ सु--नीथ m. of a son of कृष्णHariv.

सुनीथ/ सु--नीथ m. of a son of संनतिor संततिib.

सुनीथ/ सु--नीथ m. of a son of सु-षेणBhP.

सुनीथ/ सु--नीथ m. of a son of सु-बलib.

सुनीथ/ सु--नीथ m. of शिशु-पालMBh.

सुनीथ/ सु--नीथ m. of a दानवKatha1s.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of Santati and father of Suketana (Suketu-वा। प्। & वि। प्।); a righteous king. भा. IX. १७. 8; वा. ९२. ६९; Vi. IV. 8. १९.
(II)--a son of सुषेण and father of नृचक्षु (नृपचक्षु-वि। प्।). भा. IX. २२. ४१; M. ५०. ८१; Vi. IV. २१. १२.
(III)--a son of Subala and father of Satyajit. भा. IX. २२. ४९.
(IV)--a son of Saunati and father of क्षेम. Br. III. ६७. ७३.
(V)--a son of सत्या and कृष्ण. Br. III. ७१. २५२.
(VI)--a son of नाग्नजिति(jit) and कृष्ण. M. ४७. १९; वा. ९६. २४३.
(VII)--a son of श्रुतश्रवस् and Caidya; a righteous monarch. M. ४६. 6. [page३-635+ २५]
(VIII)--a son of क्षेम. M. ४९. ७९.
(IX)--in the गयाशिला. वा. १०८. ४८.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Sunītha : m.: Name of a mantra (? or of a sage ?) 1. 53. 23.

One who brings to mind the Sunītha mantra along with Asita and Ārtimant need have no fear from serpents either by day or at night 1. 53. 23 (asitaṁ cārtimantaṁ ca sunītham cāpi yaḥ smaret/divā vā yadi vā rātrau nāsya sarpabhayaṁ bhavet); cf. Nī. on Bom. Ed. 1. 58. 23 cited under Asita on p. 169 above. [See Asita, Ārtimant ]


_______________________________
*3rd word in right half of page p219_mci (+offset) in original book.

previous page p218_mci .......... next page p220_mci

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Sunītha : m.: Name of a mantra (? or of a sage ?) 1. 53. 23.

One who brings to mind the Sunītha mantra along with Asita and Ārtimant need have no fear from serpents either by day or at night 1. 53. 23 (asitaṁ cārtimantaṁ ca sunītham cāpi yaḥ smaret/divā vā yadi vā rātrau nāsya sarpabhayaṁ bhavet); cf. Nī. on Bom. Ed. 1. 58. 23 cited under Asita on p. 169 above. [See Asita, Ārtimant ]


_______________________________
*3rd word in right half of page p219_mci (+offset) in original book.

previous page p218_mci .......... next page p220_mci

"https://sa.wiktionary.org/w/index.php?title=सुनीथ&oldid=505674" इत्यस्माद् प्रतिप्राप्तम्