सुनील

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुनीलम्, क्ली, सुष्ठु नीलम् ।) लामज्जकम् । इति राजनिर्घण्टः ॥

सुनीलः, पुं, (अतिशयो नीलः ।) दाडिमः । इति राजनिर्घण्टः ॥ सुन्दरनीलवणश्च ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुनील¦ न॰ प्रा॰ स॰।

१ मणिमेदे (नीलम)

२ दाडिमेराजनि॰

३ सुन्दरनीलवर्णे पु॰।

४ तद्वति त्रि॰।

५ अ[Page5314-a+ 38] तस्याम्

६ अपराजितायां

७ जरतीतृणे च स्त्री राजनि॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुनील¦ mfn. (-लः-ला-लं) Very black or blue, dark. m. (-लः) The pome- granate tree. n. (-लं) The root of the Andropogon muricatum. f. (-ला) Common flax. E. सु much, नील blue or black.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुनील/ सु--नील mfn. very black or blue , dark W.

सुनील/ सु--नील m. (only L. )the pomegranate tree

सुनील/ सु--नील n. the root of Andropogon Muricatus

सुनील/ सु--नील n. a partic. grass(= चणिकाor जरडी)

सुनील/ सु--नील n. Clitoria Ternatea.

"https://sa.wiktionary.org/w/index.php?title=सुनील&oldid=235176" इत्यस्माद् प्रतिप्राप्तम्