सुन्दरी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुन्दरी, स्त्री, (सुन्दर + गौरादित्वात् ङीष् ।) नारीभेदः । इत्यमरः । २ । ६ । ४ ॥ सुष्ठु उनत्ति आर्द्रयति मनः इति सुन्दरी । उन्द धी क्लेदे सुपूर्व्वः नाम्नीति अरः निपातनादुल्लोपः नदा- दित्वादीप् । रूपलावण्यसम्पन्ना सुन्दरी । इति तट्टीकायां भरतः ॥ तरुभेदः । इति मेदिनी ॥ हरिद्रा । इति शब्दचन्द्रिका ॥ त्रिपुरसुन्दरी । यथा, -- “अङ्गुष्ठानामिकायोगात् वामहस्तस्य पार्व्वति । तर्पयेत् सुन्दरीं देवीं समुद्राञ्च सवाहनाम् ॥” इति तन्त्रसारे श्रीविद्याप्रकरणम् ॥ योगिनीविशेषः । यथा, -- “तावन्मन्त्रं जपेद्विद्वान् यावदायाति सुन्दरी । ज्ञात्वा दृढं साधकेन्द्रं निशीथे याति निश्चितम् ॥” इति तत्रैव योगिनीसाधनप्रकरणम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुन्दरी स्त्री।

स्त्रीविशेषः

समानार्थक:अङ्गना,भीरु,कामिनी,वामलोचना,प्रमदा,मानिनी,कान्ता,ललना,नितम्बिनी,सुन्दरी,रमणी,रामा

2।6।4।1।1

सुन्दरी रमणी रामा कोपना सैव भामिनी। वरारोहा मत्तकाशिन्युत्तमा वरवर्णिनी॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुन्दरी f. See. below

सुन्दरी f. a beautiful woman , any woman (also applied to female animals) Ka1v. VarBr2S. etc.

सुन्दरी f. a kind of tree Va1s.

सुन्दरी f. turmeric L.

सुन्दरी f. a partic. metre Col.

सुन्दरी f. N. of a deity(= त्रिपुर-सुन्दरी) L.

सुन्दरी f. of a योगिनीL.

सुन्दरी f. of an अप्सरस्Ba1lar.

सुन्दरी f. of a daughter of श्व-फल्कHariv.

सुन्दरी f. of a daughter of वैश्वानरVP.

सुन्दरी f. of the wife of माल्यवत्R.

सुन्दरी f. of various other women Katha1s.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--one of the four queens of भण्ड. Br. IV. १२. १३.
(II)--a name of ललिता; a mother goddess; फलकम्:F1:  Br. IV. १८. १५; M. १७९. २९.फलकम्:/F pre- siding deity of the Cakra-Guptatara. फलकम्:F2:  Br. IV. ३६. ७८.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


SUNDARĪ : A Rākṣasa woman, the wife of Mālya- vān. The couple had seven sons called Vajramuṣṭi, Virūpākṣa, Durmukha, Suptaghna, Yajñakeśa, Matta and Unmatta. (See under Mālyavān and Mālī).


_______________________________
*2nd word in right half of page 765 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=सुन्दरी&oldid=505676" इत्यस्माद् प्रतिप्राप्तम्