सुपथ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुपथः, पुं, (सु शोभनः पन्थाः । अः समासे ।) सन्मार्गः । यथा, -- “सत्पथस्त्वतिपन्थाश्च सुपन्थाः सुपथोऽपि च ।” इति शब्दरत्नावली ॥ (यथा, कथासरित्सागरे । २० । १९२ । “विषयाकृष्यमाणा हि तिष्ठन्ति सुपथेकथम् ॥” शोभनपथयुक्ते, त्रि ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुपथ¦ पु॰ सुष्ठु पन्थाः प्रा॰ स॰ वा अच्समा॰।

१ सद्वर्त्मनि

२ सदा-चारे च सुष्ठु पन्था यत्र अच्समा॰।

३ सुन्दरपथयुक्ते त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुपथ¦ m. (-थः)
1. A good road.
2. Good conduct.
3. Good course. E. सु good, पथिन् a road, अच् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुपथ/ सु--पथ mn. a good road RV.

सुपथ/ सु--पथ mn. virtuous course , good conduct Katha1s.

सुपथ/ सु--पथ mfn. having a good road , -hhaving -beautbeautiful paths MW.

सुपथ/ सु--पथ m. N. of a man Cat.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--च्। watered by पावनि. Br. II. १८. ५६.
(II)--a दानव. Br. III. 6. ११; वा. ६८. ११.
"https://sa.wiktionary.org/w/index.php?title=सुपथ&oldid=440336" इत्यस्माद् प्रतिप्राप्तम्