सामग्री पर जाएँ

सुप्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुप्, क्ली, लिङ्गोत्तरप्रयुज्यमानप्रत्ययविशेषः । स तु सप्तमीविभक्तेर्ब्बहुवचनम् । इति मुग्धबोधव्याक- रणम् ॥ सुपद्मादिव्याकरणमते एकविंशति- विभक्तीनां संज्ञा ॥ (यथा, “सुप्तिङन्तचयो वाक्यम् ।” इति व्याकरणटीकायां वाक्य- लक्षणम् ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुप्¦ स्त्री व्याकरणपरिभाषिते सुप्रभृतौ सुप्पर्य्यन्ते प्रत्ययभेदे।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुप् [sup], 1 A technical term used by Pāṇini for the termination of the Locative plural.

A name for any one of the several case-endings or terminations.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुप् (in gram.) technical expression for the termination of the loc. case pl. Pa1n2. 4-1 , 2 etc.

सुप् a प्रत्याहारused as a term for all or for any one of the 21 case-terminations ib. i , 1 , 71 etc.

"https://sa.wiktionary.org/w/index.php?title=सुप्&oldid=235984" इत्यस्माद् प्रतिप्राप्तम्