सुप्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुप्तम्, क्ली, (स्वप् + क्तः ।) सुषुप्तिः । तत्पर्य्यायः । साधिका २ । इति हेमचन्द्रः ॥

सुप्तः, त्रि, (स्वप् + क्तः ।) निद्रितः । तत्पर्य्यायः । निद्राणः २ शयितः ३ । इति हेमचन्द्रः ॥ तस्य बोधने विधिनिषेधौ यथा, -- “क्षुधितस्तृषितः कामी विद्यार्थी कृषिकारकः । भाण्डारी च प्रवासी च सप्त सुप्तान् प्रबोधयेत् ॥ मक्षिका भ्रमरी सर्पो राजा वै बालकस्तथा । परश्वापि च मूर्खश्च सप्त सुप्तान्न बोधयेत् ॥” (स्वकार्य्याक्षमः । यथा, -- “त्वग्रूक्षा स्फुटिता सुप्ता कृशा कृष्णा च तुद्यते आतन्यते सरागा च पर्व्वरुक्त्वग्गतेऽनिले ॥” इति माधवकरसंगृहीतरुग्विनिश्चये वात- व्याध्यधिकारे । ६ ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुप्त¦ न॰ खप--भावे क्त संप्रसारणम्।

१ निद्रायां

२ शयने च

३ सुसुप्तौ हेमच॰ कर्त्तरि क्त।

४ निद्रिते त्रि॰।
“क्षुधितस्तृषितः कामी विद्यार्थी कृषिकारकः। भा॰ण्डारी च प्रवासी च्सप्त सुप्तान् प्रबोधयेत्। मक्षिकाम्रमरः सर्पो राजा वै वालकस्तथा। परश्वाऽपि च मू-र्खश्च सप्त सुप्तान्न बाधयेत्” नीतिसारः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुप्त¦ mfn. (-प्तः-प्ता-प्त)
1. Sleeping, asleep.
2. Senseless, numbed. n. (-प्तं) Sleep, deep or sound sleep. E. ष्वप् to sleep, क्त aff., and the semi- vowel changed to its congener.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुप्त [supta], p. p. [स्वप्-कर्तरि क्त] Slept, sleeping, asleep; न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः H. Pr.36.

Paralyzed, benumbed, insensible; see स्वप्.

Inactive, dull, latent. -प्तम् Sleep, sound sleep.

Comp. जनः a sleeping person.

midnight. -ज्ञानम् a dream. -घातकa. ferocious; murderous. -त्वच् a. paralytic.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुप्त/ सु--प्त mfn. (fr. सु+ प्ता; for सुप्तSee. p.1230)having -beautbeautiful braids of hair Ka1d.

सुप्त/ सु--प्त m. a wagtail with a black breast L.

सुप्त mfn. (fr. स्वप्; for सु-प्तSee. p. 1228 , col. 2) fallen asleep , slept , sleeping , asleep VS. etc.

सुप्त mfn. lain down to sleep (but not fallen asleep) R. v , 34 , 10

सुप्त mfn. paralysed , numbed , insensible(See. comp. )

सुप्त mfn. closed (as a flower) Ka1lid.

सुप्त mfn. resting , inactive , dull , latent BhP.

सुप्त n. sleep , deep or sound sleep Ka1v. Katha1s.

सुप्त See. p.1230 , cols. 1 , 2.

"https://sa.wiktionary.org/w/index.php?title=सुप्त&oldid=505678" इत्यस्माद् प्रतिप्राप्तम्