सुप्ति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुप्तिः, स्त्री, (स्वप् + क्तिन् । स्पर्शता । निद्रा । (यथा, भागवते । ४ । २९ । ७१ । “सुप्तिमूर्च्छोपतापेषु प्राणायनविघाततः । नेहतेऽहमिति ज्ञानं मृत्युप्रज्वारयोरपि ॥”) विश्रम्भः । शयनम् । इति मेदिनी ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुप्ति¦ स्त्री स्वप--क्तिन्।

१ शयने

२ निद्रायाम्

३ खप्रे च
“क-रोति मप्तिर्जनदर्शनातिथिम्” नैष॰।

४ स्पर्शतायां

५ विश्रम्भेमेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुप्ति¦ f. (-प्तिः)
1. Sleep, sleeping.
2. Numbness, insensibility, paralysis.
3. Drowsiness, sleepiness.
4. Trust, confidence. E. ष्वप् to sleep, aff. क्तिन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुप्तिः [suptiḥ], f. [स्वप्-क्तिन्]

Sleep, sleepiness, drowsiness.

Insensibility, paralysis, numbness.

Trust, confidence.

A dream.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुप्ति f. sleep , ( esp. ) deep sleep S3am2k. BhP. sleepiness , drowsiness Prata1p.

सुप्ति f. numbness , insensibility , paralysis Sus3r.

सुप्ति f. carelessness , confidence(= विश्रम्भ) L.

सुप्ति See. p.1230 , cols. 1 , 2.

"https://sa.wiktionary.org/w/index.php?title=सुप्ति&oldid=505679" इत्यस्माद् प्रतिप्राप्तम्