सुप्रिय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुप्रिय¦ mfn. (-यः-या-यं) Agreeable, pleasant, liked, loved. m. (-यः) (In prosody,) A foot of two short syllables, a Pyrrhic. E. सु, प्रिय beloved. [Page794-a+ 60]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुप्रिय/ सु--प्रिय mf( आ)n. ( सु-)very dear or pleasant AV. etc.

सुप्रिय/ सु--प्रिय m. (in prosody) a foot of two short syllables , a pyrrhic Col.

सुप्रिय/ सु--प्रिय m. N. of a गन्धर्वBuddh.

"https://sa.wiktionary.org/w/index.php?title=सुप्रिय&oldid=236490" इत्यस्माद् प्रतिप्राप्तम्