सुफल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुफल¦ पु॰ सुष्ठु फलमस्य।

१ दाडिमे

२ बदरे

३ मुद्गे

४ कर्णिकारे राजनि॰।

५ कपित्थे शब्दच॰

६ सुन्दरफलयुते त्रि॰।

७ इन्द्रवारुण्यां

८ कुष्माण्ड्यां

९ कदल्यां

१० कपिलद्राक्षायां

११ काश्मर्य्याञ्च स्त्री राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुफल¦ mfn. (-लः-ला-लं) Bearing good fruit, (literally or figuratively.) m. (-लः)
1. The wood apple, (Feronia elephantium.)
2. The pome- granate.
3. Jujube.
4. A sort of bean, (Phaseolus Mungo.) f. (-ला)
1. Colocynth.
2. A pumpkin-gourd.
3. The plantain.
4. The brown grape. E. सु good, फल fruit.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुफल/ सु--फल mf( आ)n. yielding much or good fruit , fruitful RV. AV.

सुफल/ सु--फल mf( आ)n. having a good blade (as a sword) MBh.

सुफल/ सु--फल m. (only L. )the wood-apple tree , Feronia Elephantum

सुफल/ सु--फल m. the citron tree

सुफल/ सु--फल m. Pterospermum Acerifolium

सुफल/ सु--फल m. the pomegranate tree

सुफल/ सु--फल m. Zizyphus Jujuba

सुफल/ सु--फल m. Phaseolus Mungo

सुफल/ सु--फल mf( आ)n. yielding much or good fruit , fruitful RV. AV.

सुफल/ सु--फल mf( आ)n. having a good blade (as a sword) MBh.

सुफल/ सु--फल m. (only L. )the wood-apple tree , Feronia Elephantum

सुफल/ सु--फल m. the citron tree

सुफल/ सु--फल m. Pterospermum Acerifolium

सुफल/ सु--फल m. the pomegranate tree

सुफल/ सु--फल m. Zizyphus Jujuba

सुफल/ सु--फल m. Phaseolus Mungo

सुफल/ सु--फल m. Gmelina Arborea

सुफल/ सु--फल m. a kind of brown grape

सुफल/ सु--फल m. colocynth

सुफल/ सु--फल m. Beninkasa Cerifera

सुफल/ सु--फल m. Musa Sapientum.

सुफल/ सु-फल etc. See. p. 1229 , col. 1.

"https://sa.wiktionary.org/w/index.php?title=सुफल&oldid=236528" इत्यस्माद् प्रतिप्राप्तम्