सुफला

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुफला, स्त्री, (सुष्ठु फलं यस्याः ।) इन्द्रवारुणी । कुष्माण्डी । काश्मरी । कदली । कपिलद्राक्षा इति राजनिर्घण्टः ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुफला/ सु--फला f. (only L. )Momordica Mixta

सुफला/ सु--फला f. Gmelina Arborea

सुफला/ सु--फला f. a kind of brown grape

सुफला/ सु--फला f. colocynth

सुफला/ सु--फला f. Beninkasa Cerifera

सुफला/ सु--फला f. Musa Sapientum.

सुफला/ सु--फला f. (only L. )Momordica Mixta

"https://sa.wiktionary.org/w/index.php?title=सुफला&oldid=236531" इत्यस्माद् प्रतिप्राप्तम्