सुबोध

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुबोध¦ mfn. (-धः-धा-धं)
1. Easily taught.
2. Of easy apprehension. m. (-धः)
1. Knowledge.
2. Waking. E. सु, and बोध making known.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुबोध/ सु--बोध m. right intelligence , good information or knowledge BhP.

सुबोध/ सु--बोध m. N. of an astron. wk.

सुबोध/ सु--बोध mf( आ)n. easy to be understood , easily taught , easy(747939 अम्ind. ) Ka1v. Pan5cat. BhP.

"https://sa.wiktionary.org/w/index.php?title=सुबोध&oldid=505680" इत्यस्माद् प्रतिप्राप्तम्