सुभग

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुभगः, पुं, (सुष्ठ भगं माहात्म्यं श्रीर्वा यस्य ।) टङ्कणः । चम्पकः । रक्ताम्लानः । अशोकः । इति राजनिर्घण्टः ॥

सुभगः, त्रि, (सुष्ठु भगं श्रीर्यस्य ।) सुदृश्यः । तत्पर्य्यायः । चक्षुष्यः २ । इति हेमचन्द्रः ॥ (यथा, रघुः । ११ । ८० । “केवलोऽपि सुभगो नवाम्बुदः किं पुनस्त्रिदशचापलाञ्छितः)”) शोभनैश्वर्य्यादियुक्तश्च ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुभग¦ पु॰ सुष्ठु भगः भाहात्म्यादिः यस्य।

१ चम्पके

२ त्यशोके

३ रक्ताम्लाने

४ टङ्कणे च राजनि॰

५ सुदृश्ये

६ प्रिये मेदि॰।

७ शोभनैश्वर्य्ययुक्ते च त्रि॰।

८ कैवर्त्तीमुस्तायां

९ भाल-पर्ण्याम्

१० हरिद्रायां

११ नीलदूर्वायां

१२ तुलस्यां

१३ प्रयङ्गौ

१४ कस्तूर्य्यां

१५ स्वर्णकदल्यां स्त्री राजनि॰।

१६ वनमल्लिकायां शब्दर॰

१७ पतिप्रियायां स्त्रियां च स्त्री। सुभगाया अपत्य दक् इनङ्च। सौभागिनेय तदपत्ये पुंस्त्री॰[Page5315-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुभग¦ mfn. (-गः-गा-गं)
1. Pleasing to the eye, grateful to the site.
2. Beloved, liked.
3. Fortunate, auspicious. m. (-गः)
1. Borax.
2. The Asoka tree.
3. The champaka, (Michelia champaca.)
4. Red amaranth. f. (-गा)
1. A woman beloved by her husband, a favourite wife.
2. A respectable and auspicious mother.
3. A wild variety of Arabian jasmine.
4. Turmeric.
5. Holy basil.
6. A shrub, (Hedysarum Gangeticum.) n. (-गं) Good fortune. E. सु good, excellent, and भग fortune, beauty, &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुभग/ सु--भग mf( आ)n. possessing good fortune , very fortunate or prosperous , lucky , happy , blessed , highly favoured RV. etc.

सुभग/ सु--भग mf( आ)n. beautiful , lovely , charming , pleasing , pretty( voc. सुभगand सुभगे, often in friendly address) ib.

सुभग/ सु--भग mf( आ)n. nice (ironical) Va1s. (= शोभन-पशुSch. )

सुभग/ सु--भग mf( आ)n. liked , beloved , dear (as a wife) AV. MBh. R.

सुभग/ सु--भग mf( आ)n. delicate , slender , thin Car.

सुभग/ सु--भग mf( आ)n. ( ifc. )suitable for S3ak. ( v.l. )

सुभग/ सु--भग m. N. of शिवS3ivag.

सुभग/ सु--भग m. borax L.

सुभग/ सु--भग m. Michelia Champaka L.

सुभग/ सु--भग m. Jonesia Asoka L.

सुभग/ सु--भग m. red Amaranth L.

सुभग/ सु--भग m. N. of a son of सुबलMBh.

सुभग/ सु--भग m. a beloved or favourite wife R. (See. comp. )

सुभग/ सु--भग m. a five-year-old girl representing दुर्गाat festivals L.

सुभग/ सु--भग m. musk L.

सुभग/ सु--भग m. N. of various plants (a species of Musa ; Glycine Debilis ; Cyperus Rotundus etc. ) L.

सुभग/ सु--भग m. (in music) a partic. रागिणीSam2gi1t.

सुभग/ सु--भग m. N. of a daughter of प्राधाMBh.

सुभग/ सु--भग m. of one of the मातृs attending on स्कन्दib.

सुभग/ सु--भग m. of a kind of fairy Buddh.

सुभग/ सु--भग n. good fortune

सुभग/ सु--भग n. bitumen L. MW.

सुभग/ सु-भग -भङ्गetc. See. p.1229 , cols. 2 , 3.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


SUBHAGA : A brother of Śakuni. He was killed in the great war by Bhīma. (Droṇa Parva, Chapter 157, Verse 26).


_______________________________
*4th word in right half of page 746 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=सुभग&oldid=440380" इत्यस्माद् प्रतिप्राप्तम्