सुभद्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुभद्रः, पुं, (सुष्ठु भद्रं यस्मात् ।) विष्णुः । इति शब्दमाला ॥ राजभेदः । इति हेमचन्द्रः ॥ (पौवरीगर्भसम्भूतो वसुदेवस्य पुत्त्रविशेषः । यथा, भागवते । ९ । २४ । ४७ । “सुभद्रो भद्रबाहुश्च दुर्म्मदो भद्र एव च । पोवव्यास्तनयो ह्येते भूताद्या द्वादशाभवन् ॥) शाभनमङ्गलयुक्ते, त्रि ॥ (यथा, महाभारते । १ । २३३ । १७ । “त्वत्त एताः पुनः शुक्र वीरुधो हरितच्छदाः । जायन्ते पुष्करिण्यश्च सुभद्रश्च महोदधिः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुभद्र¦ पु॰ सुष्ठु भद्रं यस्मात्।

१ विष्णौ शब्दमा॰।

६ ब॰।

२ राजभेदे हेमच॰

३ शोभनमङ्गलयुते त्रि॰।

४ श्यामा-लतायाम् स्त्री शब्दच॰।

५ श्रीकृष्णस्य भगिन्थाञ्च स्त्री। कप्। सुभद्रक देवरथे शब्दर॰ विल्ववृक्षे च पु॰ शब्दच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुभद्र¦ mfn. (-द्रः-द्रा-द्रं) Propitious, auspicious, fortunate. m. (-द्रः) A name of VISHN4U. f. (-द्रा)
1. The sister of JAGANNA4T'H whose image is worshipped with those of that deity and his brother BALARA4MA, and carried in procession with them in the Rat'ha- Ya4tra4, or annual movement of the car of JAGANNA4T'H; she is the wife of ARJUN4A.
2. A creeper, (Echites frutescens.)
3. A plant, commonly Ghr4ita-manda
4. E. सु exceedingly, भद्र auspicious.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुभद्र/ सु--भद्र mf( आ)n. ( सु-)very glorious or splendid or auspicious or fortunate RV. MBh. BhP.

सुभद्र/ सु--भद्र m. Azadirachta Indica L.

सुभद्र/ सु--भद्र m. N. of विष्णुL.

सुभद्र/ सु--भद्र m. (prob.) of सनत्-कुमारPan5car.

सुभद्र/ सु--भद्र m. of a son of वसु-देवBhP.

सुभद्र/ सु--भद्र m. of a son of कृष्णib.

सुभद्र/ सु--भद्र m. of a son of इध्मजिह्वib.

सुभद्र/ सु--भद्र m. of the last man converted by गौतमबुद्धSaddhP.

सुभद्र/ सु--भद्र m. of a scholar , Jain

सुभद्र/ सु--भद्र m. of a mountain Pan5car.

सुभद्र/ सु--भद्र n. fortune , welfare BhP.

सुभद्र/ सु--भद्र n. N. of a चत्वर(See. ) MBh.

सुभद्र/ सु--भद्र n. of a वर्षin प्लक्षद्वीपruled by सु-भद्रBhP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--one of the seven divisions of प्लक्ष- द्वीप. भा. V. २०. 3.
(II)--a son of पौरवी and Vasudeva. भा. IX. २४. ४७.
(III)--a son of कृष्ण and भद्रा: fought with सन्ग्रामजित् deluded by कृष्ण. भा. X. ६१. १७; XI. ३०. १६.
(IV)--an यक्ष; a son of पुण्यजनी and मणिभद्र. Br. III. 7. १२४; वा. ६९. १५६.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


SUBHADRA A  : banyan tree. Garuḍa went to Devaloka to fetch amṛta after marking this tree as a sign-post. See under Garuḍa. (Araṇya Kāṇḍa, Canto 35).


_______________________________
*2nd word in right half of page 746 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=सुभद्र&oldid=440382" इत्यस्माद् प्रतिप्राप्तम्