सुभद्रा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुभद्रा, स्त्री, (शोभनं भद्रमस्याः ।) श्यामालता । इति शब्दमाला ॥ (अस्याः पर्य्यायो यथा, -- “कालपेषी महाश्यामा सुभद्रोत्पलशारिवा । दीर्घमूला च पालिन्दी मसूरविदला च सा ॥” इति वैद्यकरत्नमालायाम् ॥) घृतमण्डा । इति शब्दचन्द्रिका ॥ काश्मरी । इति राजनिर्घण्टः ॥ श्रीकृष्णभगिनी । सा च अर्ज्जुनभार्य्या । यथा, -- श्रीकृष्ण उवाच । “ममैषा भगिनी पार्थ सारणस्थ सहोदरा । सुभद्रा नाम भद्रं ते पितुर्मे दयिता सुता । यदि ते वर्त्तते बुद्धिर्व्वक्ष्यामि पितरं स्वयम् ॥ अर्ज्जुन उवाच । दुहिता वसुदेवस्य वासुदेवस्य च स्वसा । रूपेण चैषा सम्पन्ना कमिवैषा न मोहयेत् ॥ निवृत्तश्चार्ज्जुनस्तत्र विवाहं कृतवान् प्रभुः । पूर्णे तु द्वादशे वर्षे खाण्डवप्रस्थमागतः ॥” इति महाभारते आदिपर्व्वणि २२१ अध्यायः (पीठस्थानस्थदेवीविशेषः । यथा, देवीभाग- वते । ७ । ३० । ७५ । “उत्पलावर्त्तके लोला सुभद्रा शोणसङ्गमे ॥”)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुभद्रा/ सु--भद्रा f. N. of various well-known plants( e.g. Ichnocarpus Frutescens ; Curcuma Zedoaria ; Prosopis Spicigera etc. ) L.

सुभद्रा/ सु--भद्रा f. (in music) a partic. श्रुतिSam2gi1t.

सुभद्रा/ सु--भद्रा f. a form of दुर्गाHcat.

सुभद्रा/ सु--भद्रा f. N. of a younger sister of कृष्णand wife of अर्जुन(she was forcibly carried off by अर्जुनfrom द्वारकाwish कृष्ण's permission , as described in MBh. i , ch. 219 ; 220 ; her image is borne in procession with those of जगन्नाथand बल-राम) MBh. Hariv. etc.

सुभद्रा/ सु--भद्रा f. of a wife of दुर्गमMa1rkP.

सुभद्रा/ सु--भद्रा f. of a daughter of बलिन्and wife of अवीक्षितib.

सुभद्रा/ सु--भद्रा f. of a grand daughter of रुक्मिन्and wife of अनिरुद्धVP.

सुभद्रा/ सु--भद्रा f. of a daughter of the असुरसु-मायKatha1s.

सुभद्रा/ सु--भद्रा f. of a mythical cow MBh.

सुभद्रा/ सु--भद्रा f. of a poetess Cat.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a daughter of Vasudeva and देवकी: queen of Arjuna, mother of अभिमण्यु, and grandmother of परीक्षित्, younger sister of कृष्ण of dark complexion; फलकम्:F1:  भा. IX. २४. ५५; २२. ३३; M. ४६. १५; ५०. ५६; वा. ९६. १७५-6; Vi. IV. २०. ५१. ९९. २४९.फलकम्:/F taken by कृष्ण to द्वारका; फलकम्:F2:  भा. X. ६४ [११];फलकम्:/F heard from the wives of कृष्ण of their marriage and was in wonder; फलकम्:F3:  Ib. X. ८४. 1.फलकम्:/F grieved at कृष्ण's departure from हस्तिनापुर: welcomed Vidura; फलकम्:F4:  Ib. I. १०. 9; १३. 3.फलकम्:/F the pride of the वृष्णिस्. फलकम्:F5:  Br. III. ७१. १७७-8.फलकम्:/F
(II)--the goddess enshrined at शोणसम्गम. M. १३. ४५.
(III)--the wife of Aniruddha. Vi. IV. १५. ४०.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Subhadrā : f.: A mythical cow.

One of the four daughters of Surabhi who live in four directions guarding and sustaining them (diśāpālyaḥ, dhārayaṅtyo diśaḥ); Subhadrā, of great prowess and of all-forms (mahānubhāvā, viśvarūpā) sustains the western direction 5. 100. 7, 9; water of the ocean, churned by the gods and demons, was mixed with the milk of Subhadrā, her three sisters and Surabhi 5 100. 11.


_______________________________
*3rd word in right half of page p72_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Subhadrā : f.: A mythical cow.

One of the four daughters of Surabhi who live in four directions guarding and sustaining them (diśāpālyaḥ, dhārayaṅtyo diśaḥ); Subhadrā, of great prowess and of all-forms (mahānubhāvā, viśvarūpā) sustains the western direction 5. 100. 7, 9; water of the ocean, churned by the gods and demons, was mixed with the milk of Subhadrā, her three sisters and Surabhi 5 100. 11.


_______________________________
*3rd word in right half of page p72_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=सुभद्रा&oldid=505684" इत्यस्माद् प्रतिप्राप्तम्