सुभाषित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुभाषितः, पुं, (सुष्ठु भाषितं यस्य ।) बुद्धभेदः । यथा, -- “कोमाभो द्वादशास्यश्च वीतरागः सुभाषितः ॥” इति त्रिकाण्डशेषः ॥ सुन्दरकथिते, त्रि ॥ (सुन्दरवाक्यविशिष्टे च त्रि । यथा, महाभारते । ३ । ६० । ४ । “नलञ्च हृतसर्व्वस्वमुपलभ्येदमब्रवीत् । बृहत्सेनामतियशां तां धात्रीं परिचारिकाम् । हितां सर्व्वार्थकुशलामनुरक्तां सुभाषिताम् ॥ * मुष्ठु भाषितम् । सुवाक्ये, क्ली, ॥ यथा, हितो- पदेशे । “विषादप्यमृतं ग्राह्यममे ध्यादपि काञ्चनम् । नीचादप्युत्तमां विद्यां बालादपि सुभाषितम् ॥”

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुभाषित¦ mfn. (-तः-ता-तं)
1. Spoken well or eloquently.
2. Well-spoken, speaking or discoursing well. n. (-तं)
1. Eloquence.
2. A witty saying, an apopthegm. m. (-तः) A deified sage, according to the Baud'dhas. E. सु good, excellent, भाषा speech, इतच् aff., or भाष् to speak, aff. क्त |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुभाषित/ सु--भाषित mf( आ)n. spoken well or eloquently MBh.

सुभाषित/ सु--भाषित mf( आ)n. speaking or discoursing well , eloquent ib.

सुभाषित/ सु--भाषित m. a partic. बुद्धL.

सुभाषित/ सु--भाषित n. good or eloquent speech , witty saying , -ggood counsel MBh. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=सुभाषित&oldid=236965" इत्यस्माद् प्रतिप्राप्तम्