सुभास्वर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुभास्वर/ सु--भास्वर mfn. shining brightly , radiant , splendid R.

सुभास्वर/ सु--भास्वर m. pl. N. of a class of deceased ancestors VP.

"https://sa.wiktionary.org/w/index.php?title=सुभास्वर&oldid=237044" इत्यस्माद् प्रतिप्राप्तम्