सुभूति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुभूति¦ पु॰ सुष्ठु भवति सु + भू--क्तिच्।

१ पण्डितभेदे प्रा॰ स॰।

२ सुन्दरविभूतौ स्त्री।

६ व॰।

३ तद्वति त्रि॰ कप्।

४ विल्व-वृक्षे पु॰ राजनि॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुभूति/ सु--भूति f. ( सु-)well-being , welfare

सुभूति/ सु--भूति m. N. of a lexicographer (also called -चन्द्र; he wrote a Comm. on the अमर-कोष)

सुभूति/ सु--भूति m. of a Brahman (son of वसु-भूति) Katha1s.

सुभूति/ सु--भूति m. of a teacher Buddh.

"https://sa.wiktionary.org/w/index.php?title=सुभूति&oldid=237110" इत्यस्माद् प्रतिप्राप्तम्