सुम

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुमम्, क्ली, (सुष्ठु मातीति । मा + कः ।) पुष्पम् । इत्यमरटीकायां भरतः ॥ (यथा, राजेन्द्र- कर्णपूरे । ७४ । “किं हारैः किमु कङ्कणैः किमु सुमैः किं कर्णपूरैरलं केयूरैर्मणिकुण्डलैरलमलं साडम्बरैरम्बरैः । पुंसामेकमखण्डनं पुनरिदं शम्भोर्मते मण्डनं यन्निष्पीडितपार्व्वणेन्द्रशकलस्यन्दोपमाः सूक्तयः ॥”)

सुमः, पुं, (सुष्ठु माति सौन्दर्य्यमिति । मा + कः ।) चन्द्रः । नभः । इति संक्षिप्तसारोणादिवृत्तिः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुम नपुं।

पुष्पम्

समानार्थक:सुमनस्,पुष्प,प्रसून,कुसुम,सुम,पीलु,प्रसव

2।4।17।1।5

स्त्रियः सुमनसः पुष्पं प्रसूनं कुसुमं सुमम्. मकरन्दः पुष्परसः परागः सुमनोरजः॥

अवयव : पुष्पमधुः,पुष्परेणुः

 : अविकसितपुष्पम्, विकासोन्मुखपुष्पम्, ईषद्विकासोन्मुखपुष्पम्, पाटलकुसुमः, जपा, तिलपुष्पम्

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुम¦ न॰ सुष्ठु मीयतेऽदः सु--मा--घञर्थे क।

१ पुष्पे भरतः। मु--मक्।

२ चन्द्रे

३ कर्पूरे

४ नभसि च पु॰ उणा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुम¦ n. (-मं) A flower. m. (-मः)
1. The moon.
2. Camphor.
3. Sky. E. सु excellent, मा the goddess LAKSHMI4; prized by her; or मक् aff.: see कुसुम |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुमः [sumḥ], 1 The moon.

Camphor.

Sky. -मम् A flower; स्मरस्य स्वर्बालानयनसुममालार्चनपदम् Bv.1.84.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुम/ सु-म m. ( i.e. 5. सु+ 4. म; 3. मा)the moon L.

सुम/ सु-म m. the sky , atmosphere L.

सुम/ सु-म n. a flower(See. सु-मनस्) Ca1n2. S3atr.

"https://sa.wiktionary.org/w/index.php?title=सुम&oldid=505689" इत्यस्माद् प्रतिप्राप्तम्