सुमङ्गल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुमङ्गल¦ mfn. (-लः-ला-लं) Very fortunate or auspicious. f. (-ला) A plant, commonly Ghrita-man4da
4. E. सु very, मङ्गल auspicious. “माकडहाता” |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुमङ्गल/ सु--मङ्गल mf( ईor आ)n. bringing good fortune , very auspicious RV. etc.

सुमङ्गल/ सु--मङ्गल mf( ईor आ)n. well-conducted(= सद्-आचार) BhP.

सुमङ्गल/ सु--मङ्गल m. N. of a preceptor Cat.

सुमङ्गल/ सु--मङ्गल m. N. of one of the मातृs attending on स्कन्दMBh.

सुमङ्गल/ सु--मङ्गल m. of an अप्सरस्, Ka1s3i1Kh.

सुमङ्गल/ सु--मङ्गल m. of a woman Katha1s.

सुमङ्गल/ सु--मङ्गल m. of a river Ka1lP.

सुमङ्गल/ सु--मङ्गल n. an auspicious object BhP.

"https://sa.wiktionary.org/w/index.php?title=सुमङ्गल&oldid=237236" इत्यस्माद् प्रतिप्राप्तम्