सुमधुर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुमधुरम्, क्ली, (सुष्ठु मधुरम् ।) अत्यर्थमधुर- वाक्यम् । तत्पर्य्यायः । सान्त्वम् २ । इति हेम- चन्द्रः ॥ अतिशयमधुररसयुक्ते, त्रि ॥ (यथा, महाभारते । १३ । ५४ । १५ । “गीतध्वनिं सुमधुरं तथैवाध्यापनध्वनिम् । हंसान् सुमधुरांश्चापि तत्र शुश्राव पार्थिवः ॥”) सुमधुरः, पुं, (सुष्ठुसुधुरो रसो यत्र ।) जीव- शाकः । इति राजनिर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुमधुर¦ न॰ प्रा॰ स॰।

१ अत्यन्तप्रियवाक्ये अमरः

२ सान्त्यन[Page5316-a+ 38] वाक्ये च।

२ अतिमधुररसे

३ तद्युक्ते त्रि॰

४ जीवशाके पु॰राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुमधुर¦ mfn. (-रः-रा-रं)
1. Pleasant, gentle, soothing, (speech or discourse.)
2. Sweet, saccharine. E. सु very, and मधुर sweet.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुमधुर/ सु--मधुर mfn. very sweet or tender or gentle(748245 अम्ind. ) MBh. R. etc.

सुमधुर/ सु--मधुर mfn. singing very beautifully(748246 अम्ind. ) MBh. BrahmaP.

सुमधुर/ सु--मधुर m. a kind of potherb L.

सुमधुर/ सु--मधुर m. very soothing or gentle speech etc. MW.

सुमधुर/ सु-मधुर सु-मध्यetc. See. p. 1230 , col. 3.

"https://sa.wiktionary.org/w/index.php?title=सुमधुर&oldid=237355" इत्यस्माद् प्रतिप्राप्तम्