सुमन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुमनः, पुं, (सुष्ठु मन्यते इति । सु + मन + अच् । गोधूमः । इत्यमरः । २ । ९ । १८ ॥ (अस्य पर्य्यायो यथा, -- “गोधूमः सुमनोऽपि स्यात्त्रिविधः स च कीर्त्तितः । महागोधूम इत्याख्यः पश्चाद्देशात् समागतः ॥ इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥) धुस्तूरः । इति शब्दमाला ॥ मनोहरे, त्रि । इति शब्दरत्नाबली ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुमन पुं।

गोधुमः

समानार्थक:गोधूम,सुमन

2।9।18।1।3

सिद्धार्थस्त्वेष धवलो गोधूमः सुमनः समौ। स्याद्यावकस्तु कुल्माषश्चणको हरिमन्थकः॥

वैशिष्ट्य : गोधुमधान्योद्भवक्षेत्रम्

पदार्थ-विभागः : खाद्यम्,प्राकृतिकखाद्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुमन¦ पु॰ सुष्ठु मन्यते मन--अपु।

१ गोधूमे अमरः।

२ धुस्तूरे शब्दमा॰

३ मनोहरे त्रि॰ शब्दर॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुमन¦ mfn. (-नः-ना-नं) Handsome, beautiful. m. (-नः)
1. Wheat.
2. The thorn-apple, (Datura metel.) f. (-ना) Great-flowered jasmine. E. सु good, मन् to think, aff. अच् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुमन/ सु--मन mfn. (prob. for -मनस्)very charming , beautiful , handsome L.

सुमन/ सु--मन m. wheat L.

सुमन/ सु--मन m. the thorn-apple L.

सुमन/ सु--मन m. N. of a mythical being MBh.

सुमन/ सु--मन m. of one of the 4 बोधि-वृक्ष-देवताs Lalit.

सुमन/ सु--मन m. of a serpent-demon Buddh.

सुमन/ सु--मन m. a spotted cow L.

सुमन/ सु--मन m. N. of a कैकेयीMBh.

सुमन/ सु--मन m. of a wife of दमMa1rkP.

"https://sa.wiktionary.org/w/index.php?title=सुमन&oldid=237370" इत्यस्माद् प्रतिप्राप्तम्