सुमनस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुमनः, [स्] क्ली, (शोभनं मना यस्मात् ।) पुष्पम् । इत्यमरः ॥ (यथा, भागवते । ४ । १५ । ७ । “प्रशंसन्ति स्म तं विप्रा गन्धव्वप्रवरा जगुः । सुमुचुः सुमनोधाराः सिद्धा नृत्यन्ति स्वःस्त्रियः ॥”) उत्तममनश्च । शोभनमनोयुक्ते, त्रि ॥ (यथा, महाभारते । १ । ४९ । १० । “ब्राह्यणाः क्षत्रिया वैश्याः शूद्राश्चैव स्वकर्म्मसु । स्थिताः सुमनसो राजंस्तेन राज्ञा स्वधि- ष्ठिताः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुमनस् स्त्री।

पुष्पम्

समानार्थक:सुमनस्,पुष्प,प्रसून,कुसुम,सुम,पीलु,प्रसव

2।4।17।1।1

स्त्रियः सुमनसः पुष्पं प्रसूनं कुसुमं सुमम्. मकरन्दः पुष्परसः परागः सुमनोरजः॥

अवयव : पुष्पमधुः,पुष्परेणुः

 : अविकसितपुष्पम्, विकासोन्मुखपुष्पम्, ईषद्विकासोन्मुखपुष्पम्, पाटलकुसुमः, जपा, तिलपुष्पम्

पदार्थ-विभागः : अवयवः

सुमनस् स्त्री।

मालती

समानार्थक:सुमनस्,मालती,जाति

2।4।72।2।1

अतिमुक्तः पुण्ड्रकः स्याद्वासन्ती माधवी लता। सुमना मालती जातिः सप्तला नवमालिका॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुमनस्¦ न॰ सुष्ठु मनो यस्मात् यस्य वा।

१ पुष्पे अमरः। ब॰ व॰ इत्यन्ये
“किं सेव्यते सुमनसां मनसापि गन्धः” इतिरसगङ्गाधारः।

२ मालत्यां स्त्री अमरः

३ प्रशस्तचित्तयुक्तेत्रि॰। प्रा॰ स॰।

४ प्रशान्ते मनसि न॰।

६ व॰।

५ देवेपु॰ अमरः।

६ पण्डिते मेदि॰

७ पूतिकरञ्जे शब्दमा॰

८ निम्बे

९ महाकरञ्जे

१० गोधूमे

११ शतपत्त्र्यां स्त्री राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुमनस्¦ m. (-नाः)
1. A god, an immortal.
2. A Pan4d'it, a learned man or teacher.
3. A student of the Ve4das, and supplementary sciences.
4. A plant, (Cæsalpinia Bonducella.)
5. Wheat.
6. The Nimba-tree. mn. (-नाः-नः) or fem., but then always plur., even in the singular acceptation. (-सः) A flower in general. f. sing. (-नाः) Great-flowered jasmine. Adj.
1. Good-minded.
2. Well-pleased. E. सु well, excellent, मन् to think, असि aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुमनस्/ सु--मनस् mfn. good-minded , well-disposed , benevolent , gracious , favourable , pleasant , agreeable RV. AV. Gobh. Kat2hUp.

सुमनस्/ सु--मनस् mfn. well pleased , satisfied , cheerful , easy , comfortable RV. etc.

सुमनस्/ सु--मनस् mfn. wise , intelligent Ka1v. Katha1s.

सुमनस्/ सु--मनस् m. a god S3is3. S3a1rn3gP. (See. -मनोकसbelow)

सुमनस्/ सु--मनस् mfn. a good or wise man L.

सुमनस्/ सु--मनस् mfn. N. of various plants( accord. to L. " wheat , a kind of करञ्ज, Azadirachta Indica , Guilandina Bonduc ") Sus3r.

सुमनस्/ सु--मनस् mfn. N. of a दानवHariv.

सुमनस्/ सु--मनस् mfn. of a son of उरुand आग्नेयीib.

सुमनस्/ सु--मनस् mfn. of a son of उल्मुकBhP.

सुमनस्/ सु--मनस् mfn. of a son of हर्य्-अश्वVP.

सुमनस्/ सु--मनस् mfn. of various other men MBh. Hariv. Katha1s.

सुमनस्/ सु--मनस् mfn. ( pl. )N. of a partic. class of gods under the 12th मनुPur.

सुमनस्/ सु--मनस् f. ( pl. or in comp. )flowers Mn. MBh. etc.

सुमनस्/ सु--मनस् f. great-flowering jasmine L.

सुमनस्/ सु--मनस् f. N. of the wife of मधुand mother of वीर-व्रतBhP.

सुमनस्/ सु--मनस् f. of various other women Katha1s.

सुमनस्/ सु--मनस् n. a flower S3atr.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of Ulmuka and पुष्करिणी. भा. IV. १३. १७. [page३-649+ २४]
(II)--a queen of Madhu and mother of वीरव्रत. भा. V. १५. १५.
(III)--a Mt. in प्लक्षद्वीप. Here वारह Vis2n2u killed हिरण्याक्ष. Br. II. १९. १२; वा. ४९. ११; Vi. II. 4. 7.
(IV)--a god of the प्रसूत group. Br. II. ३६. ७०.
(V)--a garden of the gods Br. III. 7. १०१.
(VI)--a son of मणिभद्र and पुण्यजनी; an यक्ष. Br. III. 7. १२२.
(VII)--a son of आग्नेयी and ऊरु. M. 4. ४३.
(VIII)--the name of चक्रवाक in मानस; in previous birth a son of कौशिक. M. २०. १८.
(IX)--a Mt. in Gomedaka. M. २३. 3.
(X)--same as आम्बिकेय of the शाकद्वीप. M. १२२. १६.
(XI)--an एकार्षेय. M. २००. 5. [page३-650+ २५]
(XII)--a gana attributed to विश्रवस्. वा. ६९. २८.
(XIII)--the son of Hasta and father of त्रिधन्वा. Vi. IV. 3. २६.
(XIV)--Mt. hill of the शाल्मलीद्वीप. १२२. ९४.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Sumanas  : m.: A mythical serpent.

Born in the kula of Takṣaka, listed by Sūta among those who were offered in the snake sacrifice of Janamejaya 1. 52. 9, 7.


_______________________________
*4th word in right half of page p72_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Sumanas  : m.: A mythical serpent.

Born in the kula of Takṣaka, listed by Sūta among those who were offered in the snake sacrifice of Janamejaya 1. 52. 9, 7.


_______________________________
*4th word in right half of page p72_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=सुमनस्&oldid=446929" इत्यस्माद् प्रतिप्राप्तम्