सुमना

विकिशब्दकोशः तः

सम्स्कृतम्[सम्पाद्यताम्]

नामः[सम्पाद्यताम्]

सुष्टुः मनः यस्याः सा

अनुवादाः[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुमना, स्त्री, जातीपुष्पवृक्षः । इति शब्दरत्ना- वली ॥ (यथा, भरतधृतसुश्रुतः । “सुमनायाश्च पत्राणि पटोलारिष्टयोस्तथा ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुमना¦ स्त्री सुष्ठु मन्यते मन--अप्। मालतीवृक्षे शब्दर॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुमना/ सु--मना f. N. of various plants( accord. to L. " great flowering jasmine , Rosa Glandulifera , or Chrysanthemum Indicum ") Sus3r. Mr2icch.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


SUMANĀ : Wife of Somaśarman, a brahmin. (See under Somaśarman).


_______________________________
*6th word in left half of page 763 (+offset) in original book.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुमना स्त्री.
एक इष्टि का नाम, श्रौ.को. (सं.) I.324।

"https://sa.wiktionary.org/w/index.php?title=सुमना&oldid=507052" इत्यस्माद् प्रतिप्राप्तम्