सुमन्तु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुमन्तुः, पुं, मुनिविशेषः । स चाथर्व्ववेदशाखा- प्रचारकः । वज्रवारकश्च । यथा, -- “तत्रर्ग्वेदधरः पैलः सामगो जैमिनिः कविः । वैशम्पायन एवैको निष्णातो यजुषामुत ॥ अथर्व्वाङ्गिरसामासीत् सुमन्तुर्दारुणो मुनिः । इतिहासपुराणानां पिता मे रोमहर्षणः ॥” इति श्रीभागवते । १ । ४ । २० -- २२ ॥ “जैमिनिश्च सुमन्तुश्च वैशम्पायन एव च । पुलस्त्यः पुलहश्चैव पञ्चैते वज्रवारकाः ॥” इति पुराणम् ॥ (सुष्ठु मन्तुरपराधो यस्य ।) अत्यपराधिनि, त्रि ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुमन्तु¦ पु॰ सु + मन + तुन्।

१ अथर्वयेदाध्यायिनि व्यासशिष्येमुनिभेदे
“अथर्वाङ्गिरसामासीत् सुमन्तुर्दारुणो मुनिः” भाग॰

१ ।

४ अ॰। अतिशयितो मन्तुरपराधोऽस्य।

२ अत्यन्ताप-राधयुते त्रि॰।

२ दशरथसारथो रामा॰।

३ कल्किदेवस्यज्येष्ठभ्रातरि कल्किपु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुमन्तु¦ m. (-न्तुः) A saint and legislator so named. E. सु + मन--तुन् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुमन्तु/ सु--मन्तु mfn. easily known , well known RV. x , 12 , 6 ; 64 , 1

सुमन्तु/ सु--मन्तु m. friendly sentiment or invocation ib. i , 129 , 7

सुमन्तु/ सु--मन्तु m. N. of a teacher (disciple of व्यासand author of a धर्म-शास्त्र) Gr2S. MBh. etc.

सुमन्तु/ सु--मन्तु m. of a king , Kr2ishn2aj.

सुमन्तु/ सु--मन्तु m. of a son of जह्नुVP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a sage who was invited for the राजसूय of युधिष्ठिर. भा. X. ७४. 7.
(II)--a son of Jaimini and father of Sutvan or Sunvan; learnt a सम्हिता of the साम वेद from him, divid- ed the अथर्व वेद into two divisions; फलकम्:F1:  भा. XII. 6. ७५; Br. II. 1. १३; ३४. १३; ३५. ३१, ५५; वा. ६१. २६; Vi. III. 6. 2.फलकम्:/F a pupil of व्यास, helped him in arranging the अथर्व वेद; in charge of the अथर्वान्गिरस् (Atharva Veda); Kabandha, the pupil of, to whom was given by him the whole of the अथर्व वेद। ^2 भा. I. 4. २२; XII. 6. ५३; 7. 1; वा. ६०. १३, १५; ६१. ४९; Vi. III. 4. 9; 6. 8-9.
(III)--a son of अट्टहास अवतार् of the Lord. वा. २३. १९३.
(IV)--a son of Janhu; and father of Ajaka. Vi. IV. 7. 7-8.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


SUMANTU :

1) General. A maharṣi, disciple of Vyāsa. Asita, Devala, Vaiśampāyana, Sumantu and Jaimini were the chief disciples of Vyāsa. (See under Guruparamparā and Bhārata).

2) Other information.

(i) Vyāsa taught him all the Vedas and the Mahā- bhārata. (Ādi Parva, Chapter 63, Verse 89).

(ii) He was a member in the court of Yudhiṣṭhira. (Sabhā Parva, Chapter 4, Verse 11).

(iii) He was one of the munis who visited Bhīṣma on his bed of arrows. (Śānti Parva, Chapter 47, Verse 5).


_______________________________
*1st word in right half of page 763 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=सुमन्तु&oldid=505691" इत्यस्माद् प्रतिप्राप्तम्