सुमन्त्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुमन्त्रः, पुं, कल्किदेवस्य ज्येष्ठभ्राता । यथा, -- “कल्केर्ज्येष्ठास्त्रयः शूराः कविप्राज्ञसुमन्त्रकाः तातमातृप्रियकरा गुरुविप्रप्रतिष्ठताः ॥” इति कल्किपुराणे २ अध्यायः ॥ अपि च । “विशाखयूपभूपालः प्रायात् साधुजनप्रियः । कल्किं द्रष्ठुं हरेरंशमाविर्भूतञ्च सम्भले ॥ कविं प्राज्ञं सुमन्त्रञ्च पुरस्कृत्य महाप्रभम् । गार्ग्य भार्ग्यविशालैश्च ज्ञातिभिः परिवारितम् ॥” इति तत्रैव ३ अध्यायः ॥ दशरथराजस्य सारथिः मन्त्री च । यथा, -- “तद्गच्छ त्वरितं सूत राजपुत्त्रं यशस्विनम् । राममानय भद्रं ते नात्र कार्य्या विचारणा ॥ अश्रुत्वा राजवचनं कथं गच्छामि भामिनि । तच्छ्रु त्वा मन्त्रिणो वाक्यं राजा मन्त्रिणमत्रवीत् सुमन्त्र रामं द्रक्ष्यामि शीघ्रमानय सुन्दरम् ॥” इति वाल्मीकीये रामायणे अयोध्याकाण्डे १४ सर्गः ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुमन्त्र/ सु--मन्त्र mfn. following good advice Katha1s.

सुमन्त्र/ सु--मन्त्र m. N. of a preceptor (having the patr. बाभ्रवगौतम). IndSt.

सुमन्त्र/ सु--मन्त्र m. of a minister and charioteer of दश-रथR.

सुमन्त्र/ सु--मन्त्र m. of a counsellor of हरि-वरKatha1s.

सुमन्त्र/ सु--मन्त्र m. of a son of अन्तरीक्षVP.

सुमन्त्र/ सु--मन्त्र m. = सु-मन्त्रकKalkiP.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


SUMANTRA : A minister of king Daśaratha of Ayodhyā. The king had eight ministers called Jayanta, Dhṛṣṭi, Vijaya, Siddhārtha. Arthasādhaka, Aśoka, Mantrapāla and Sumantra and two priests called Vasiṣṭha and Vāmadeva. (Vālmīki Rāmāyaṇa, Bālakāṇḍa, Canto 7). Sumantra was the right-hand-man of Dasaratha in all his activities. It was Sumantra who brought down to the palace sage Ṛṣyaśṛṅga for the yajña conducted by the king to have issues. According to chapter 12, Virāṭa Parva of Mahābhārata (Southern Text) Suman- tra was Daśaratha's charioteer as well.


_______________________________
*16th word in left half of page 763 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=सुमन्त्र&oldid=440414" इत्यस्माद् प्रतिप्राप्तम्