सामग्री पर जाएँ

सुमित्रा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुमित्रा, स्त्री, दशरथराजपत्नी । सा तु लक्ष्मण- शत्रुघ्नमाता । यथा, भट्टौ २ सर्गे । “प्रासोष्ट शत्रुघ्नसुदारचेष्ट- मेका सुमित्रा सह लक्ष्मणेन ॥” तत्पर्य्यायः । लक्ष्मणप्रसूः २ । इति शब्दरत्ना- वली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुमित्रा¦ स्त्री

१ लक्ष्मणमातरि दशरथपत्नीभेदे।

२ सुन्दर-मित्रयुक्ते त्रि॰।

३ अर्हद्भेदे पु॰ हेमच॰।

४ मुरथराजपुत्रेगृषभेदे विष्णुपु॰।

४ अ॰

२३ अ॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुमित्रा/ सु--मित्रा f. N. of a यक्षिणीKatha1s.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


SUMITRĀ I : Consort of King Daśaratha. (See under Daśaratha).


_______________________________
*8th word in left half of page 764 (+offset) in original book.

SUMITRĀ II : A wife of Śrī Kṛṣṇa. (M.B. Southern Text, Sabhā Parva, Chapter 38).


_______________________________
*9th word in left half of page 764 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=सुमित्रा&oldid=505693" इत्यस्माद् प्रतिप्राप्तम्