सामग्री पर जाएँ

सुमेक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुमेक/ सु--मेक mf( आ)n. (1. मि)well fixed or established , firm , constant , unvarying RV. TS. S3Br.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the father of ऋतुस् whose sons are five known as आर्तवस्; considered as प्रपितामह, as by it people die and are born. वा. ३०. १६, १९.

"https://sa.wiktionary.org/w/index.php?title=सुमेक&oldid=440433" इत्यस्माद् प्रतिप्राप्तम्